A 170-10 Mahākālasaṃhitā

Template:NR

Manuscript culture infobox

Filmed in: A 170/10
Title: Mahākālasaṃhitā
Dimensions: 50 x 20 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/36
Remarks:


Reel No. A 170-10

Inventory No. 32673

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Reference SSP p. 111b, no. 4125

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1v–9v

Size 50.0 x 20.0 cm

Folios 9

Lines per Folio 15

Foliation figures in the upper left-hand margin under the abbreviation ma. saṃ. yaṃ. and in the extreme lower-right hand margin (irregular foliation) on the verso; here the foliation cited is according to the upper left-hand margin

Place of Deposit NAK

Accession No. 3/36

Manuscript Features

Excerpts

Beginning

śrīmahākāla uvāca ||

na japaḥ syād vinā pūjāṃ na pūjā yaṃtram aṃtarā ||

tasmād yaṃtroddhāram ahaṃ kathayāmi sureśvari ||

maṃtrāṇām iha sarveṣāṃ bhinnaṃ bhinnaṃ hi maṇḍalaṃ ||

yasya yasya manor yo yo maṇḍalaḥ parikīrttita(!) ||

sa sa tenaiva saṃpūjya evam āha puradviṣaḥ ||

maṃtreṇānyena cānyasmin maṇḍale paripūjite ||

siddhihānis tathā mṛtyuḥ phalaṃ cāpi na jāyate ||

tasmāt tat tan manūnāṃ hi yaṃtraṃ tat tat kramād bruve || (fol. 141–3)

End

tad idānīṃ pravakṣyāmi pūjākramapuraḥsaraṃ ||

tat sarvaṃ sarvamaṃtreṣu samānaṃ parikīrttitaṃ ||

samāsena purā proktaṃ vakṣye vyāsena sāṃprataṃ ||

itthaṃ hi viduṣām etat samāsavyāsadhāraṇaṃ ||

yogakṣemārpitahṛdāṃ samāsenaiva dhāraṇaṃ ||

aparigrahiṇāṃ vyāsadhāraṇaṃ yatināṃ smṛtaṃ ||     ||

iti śrīmahākālasaṃhitāyāṃ yaṃtragāyatrīṣaḍaṃganyāsoddhāro nāma paṃcamaḥ paṭalaḥ ||      ||     || 

śrīmahākāla uvāca ||     ||

mūlādhāre kuṇḍalinī(!) sahasrare(!) sadāśi-/// (fol. 9v8–11)

Sub-colophon

iti śrīmahākālasaṃhitāyāṃ yaṃtragāyatrīṣaḍaṃganyāsoddhāro nāma paṃcamaḥ paṭalaḥ ||      ||     || (fol. 9v10)

Microfilm Details

Reel No. A 170/10

Date of Filming 19-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-12-2007