A 170-10 Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: A 170/10
Title: Mahākālasaṃhitā
Dimensions: 50 x 20 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/36
Remarks:
Reel No. A 170-10
Inventory No. 32673
Title Mahākālasaṃhitā
Subject Tantra
Language Sanskrit
Reference SSP p. 111b, no. 4125
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 1v–9v
Size 50.0 x 20.0 cm
Folios 9
Lines per Folio 15
Foliation figures in the upper left-hand margin under the abbreviation ma. saṃ. yaṃ. and in the extreme lower-right hand margin (irregular foliation) on the verso; here the foliation cited is according to the upper left-hand margin
Place of Deposit NAK
Accession No. 3/36
Manuscript Features
Excerpts
Beginning
śrīmahākāla uvāca ||
na japaḥ syād vinā pūjāṃ na pūjā yaṃtram aṃtarā ||
tasmād yaṃtroddhāram ahaṃ kathayāmi sureśvari ||
maṃtrāṇām iha sarveṣāṃ bhinnaṃ bhinnaṃ hi maṇḍalaṃ ||
yasya yasya manor yo yo maṇḍalaḥ parikīrttita(!) ||
sa sa tenaiva saṃpūjya evam āha puradviṣaḥ ||
maṃtreṇānyena cānyasmin maṇḍale paripūjite ||
siddhihānis tathā mṛtyuḥ phalaṃ cāpi na jāyate ||
tasmāt tat tan manūnāṃ hi yaṃtraṃ tat tat kramād bruve || (fol. 141–3)
End
tad idānīṃ pravakṣyāmi pūjākramapuraḥsaraṃ ||
tat sarvaṃ sarvamaṃtreṣu samānaṃ parikīrttitaṃ ||
samāsena purā proktaṃ vakṣye vyāsena sāṃprataṃ ||
itthaṃ hi viduṣām etat samāsavyāsadhāraṇaṃ ||
yogakṣemārpitahṛdāṃ samāsenaiva dhāraṇaṃ ||
aparigrahiṇāṃ vyāsadhāraṇaṃ yatināṃ smṛtaṃ || ||
iti śrīmahākālasaṃhitāyāṃ yaṃtragāyatrīṣaḍaṃganyāsoddhāro nāma paṃcamaḥ paṭalaḥ || || ||
śrīmahākāla uvāca || ||
mūlādhāre kuṇḍalinī(!) sahasrare(!) sadāśi-/// (fol. 9v8–11)
Sub-colophon
iti śrīmahākālasaṃhitāyāṃ yaṃtragāyatrīṣaḍaṃganyāsoddhāro nāma paṃcamaḥ paṭalaḥ || || || (fol. 9v10)
Microfilm Details
Reel No. A 170/10
Date of Filming 19-10-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-12-2007